Declension table of ?aparapuruṣa

Deva

MasculineSingularDualPlural
Nominativeaparapuruṣaḥ aparapuruṣau aparapuruṣāḥ
Vocativeaparapuruṣa aparapuruṣau aparapuruṣāḥ
Accusativeaparapuruṣam aparapuruṣau aparapuruṣān
Instrumentalaparapuruṣeṇa aparapuruṣābhyām aparapuruṣaiḥ aparapuruṣebhiḥ
Dativeaparapuruṣāya aparapuruṣābhyām aparapuruṣebhyaḥ
Ablativeaparapuruṣāt aparapuruṣābhyām aparapuruṣebhyaḥ
Genitiveaparapuruṣasya aparapuruṣayoḥ aparapuruṣāṇām
Locativeaparapuruṣe aparapuruṣayoḥ aparapuruṣeṣu

Compound aparapuruṣa -

Adverb -aparapuruṣam -aparapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria