Declension table of ?aparapakṣīyā

Deva

FeminineSingularDualPlural
Nominativeaparapakṣīyā aparapakṣīye aparapakṣīyāḥ
Vocativeaparapakṣīye aparapakṣīye aparapakṣīyāḥ
Accusativeaparapakṣīyām aparapakṣīye aparapakṣīyāḥ
Instrumentalaparapakṣīyayā aparapakṣīyābhyām aparapakṣīyābhiḥ
Dativeaparapakṣīyāyai aparapakṣīyābhyām aparapakṣīyābhyaḥ
Ablativeaparapakṣīyāyāḥ aparapakṣīyābhyām aparapakṣīyābhyaḥ
Genitiveaparapakṣīyāyāḥ aparapakṣīyayoḥ aparapakṣīyāṇām
Locativeaparapakṣīyāyām aparapakṣīyayoḥ aparapakṣīyāsu

Adverb -aparapakṣīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria