Declension table of ?aparapakṣīya

Deva

MasculineSingularDualPlural
Nominativeaparapakṣīyaḥ aparapakṣīyau aparapakṣīyāḥ
Vocativeaparapakṣīya aparapakṣīyau aparapakṣīyāḥ
Accusativeaparapakṣīyam aparapakṣīyau aparapakṣīyān
Instrumentalaparapakṣīyeṇa aparapakṣīyābhyām aparapakṣīyaiḥ aparapakṣīyebhiḥ
Dativeaparapakṣīyāya aparapakṣīyābhyām aparapakṣīyebhyaḥ
Ablativeaparapakṣīyāt aparapakṣīyābhyām aparapakṣīyebhyaḥ
Genitiveaparapakṣīyasya aparapakṣīyayoḥ aparapakṣīyāṇām
Locativeaparapakṣīye aparapakṣīyayoḥ aparapakṣīyeṣu

Compound aparapakṣīya -

Adverb -aparapakṣīyam -aparapakṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria