Declension table of ?aparakta

Deva

NeuterSingularDualPlural
Nominativeaparaktam aparakte aparaktāni
Vocativeaparakta aparakte aparaktāni
Accusativeaparaktam aparakte aparaktāni
Instrumentalaparaktena aparaktābhyām aparaktaiḥ
Dativeaparaktāya aparaktābhyām aparaktebhyaḥ
Ablativeaparaktāt aparaktābhyām aparaktebhyaḥ
Genitiveaparaktasya aparaktayoḥ aparaktānām
Locativeaparakte aparaktayoḥ aparakteṣu

Compound aparakta -

Adverb -aparaktam -aparaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria