Declension table of ?aparakta

Deva

MasculineSingularDualPlural
Nominativeaparaktaḥ aparaktau aparaktāḥ
Vocativeaparakta aparaktau aparaktāḥ
Accusativeaparaktam aparaktau aparaktān
Instrumentalaparaktena aparaktābhyām aparaktaiḥ aparaktebhiḥ
Dativeaparaktāya aparaktābhyām aparaktebhyaḥ
Ablativeaparaktāt aparaktābhyām aparaktebhyaḥ
Genitiveaparaktasya aparaktayoḥ aparaktānām
Locativeaparakte aparaktayoḥ aparakteṣu

Compound aparakta -

Adverb -aparaktam -aparaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria