Declension table of ?aparahemanta

Deva

MasculineSingularDualPlural
Nominativeaparahemantaḥ aparahemantau aparahemantāḥ
Vocativeaparahemanta aparahemantau aparahemantāḥ
Accusativeaparahemantam aparahemantau aparahemantān
Instrumentalaparahemantena aparahemantābhyām aparahemantaiḥ aparahemantebhiḥ
Dativeaparahemantāya aparahemantābhyām aparahemantebhyaḥ
Ablativeaparahemantāt aparahemantābhyām aparahemantebhyaḥ
Genitiveaparahemantasya aparahemantayoḥ aparahemantānām
Locativeaparahemante aparahemantayoḥ aparahemanteṣu

Compound aparahemanta -

Adverb -aparahemantam -aparahemantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria