Declension table of ?aparagodāni

Deva

MasculineSingularDualPlural
Nominativeaparagodāniḥ aparagodānī aparagodānayaḥ
Vocativeaparagodāne aparagodānī aparagodānayaḥ
Accusativeaparagodānim aparagodānī aparagodānīn
Instrumentalaparagodāninā aparagodānibhyām aparagodānibhiḥ
Dativeaparagodānaye aparagodānibhyām aparagodānibhyaḥ
Ablativeaparagodāneḥ aparagodānibhyām aparagodānibhyaḥ
Genitiveaparagodāneḥ aparagodānyoḥ aparagodānīnām
Locativeaparagodānau aparagodānyoḥ aparagodāniṣu

Compound aparagodāni -

Adverb -aparagodāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria