Declension table of ?aparadīkṣiṇī

Deva

FeminineSingularDualPlural
Nominativeaparadīkṣiṇī aparadīkṣiṇyau aparadīkṣiṇyaḥ
Vocativeaparadīkṣiṇi aparadīkṣiṇyau aparadīkṣiṇyaḥ
Accusativeaparadīkṣiṇīm aparadīkṣiṇyau aparadīkṣiṇīḥ
Instrumentalaparadīkṣiṇyā aparadīkṣiṇībhyām aparadīkṣiṇībhiḥ
Dativeaparadīkṣiṇyai aparadīkṣiṇībhyām aparadīkṣiṇībhyaḥ
Ablativeaparadīkṣiṇyāḥ aparadīkṣiṇībhyām aparadīkṣiṇībhyaḥ
Genitiveaparadīkṣiṇyāḥ aparadīkṣiṇyoḥ aparadīkṣiṇīnām
Locativeaparadīkṣiṇyām aparadīkṣiṇyoḥ aparadīkṣiṇīṣu

Compound aparadīkṣiṇi - aparadīkṣiṇī -

Adverb -aparadīkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria