Declension table of ?aparāyaṇa

Deva

NeuterSingularDualPlural
Nominativeaparāyaṇam aparāyaṇe aparāyaṇāni
Vocativeaparāyaṇa aparāyaṇe aparāyaṇāni
Accusativeaparāyaṇam aparāyaṇe aparāyaṇāni
Instrumentalaparāyaṇena aparāyaṇābhyām aparāyaṇaiḥ
Dativeaparāyaṇāya aparāyaṇābhyām aparāyaṇebhyaḥ
Ablativeaparāyaṇāt aparāyaṇābhyām aparāyaṇebhyaḥ
Genitiveaparāyaṇasya aparāyaṇayoḥ aparāyaṇānām
Locativeaparāyaṇe aparāyaṇayoḥ aparāyaṇeṣu

Compound aparāyaṇa -

Adverb -aparāyaṇam -aparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria