Declension table of ?aparāvapiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeaparāvapiṣṭhā aparāvapiṣṭhe aparāvapiṣṭhāḥ
Vocativeaparāvapiṣṭhe aparāvapiṣṭhe aparāvapiṣṭhāḥ
Accusativeaparāvapiṣṭhām aparāvapiṣṭhe aparāvapiṣṭhāḥ
Instrumentalaparāvapiṣṭhayā aparāvapiṣṭhābhyām aparāvapiṣṭhābhiḥ
Dativeaparāvapiṣṭhāyai aparāvapiṣṭhābhyām aparāvapiṣṭhābhyaḥ
Ablativeaparāvapiṣṭhāyāḥ aparāvapiṣṭhābhyām aparāvapiṣṭhābhyaḥ
Genitiveaparāvapiṣṭhāyāḥ aparāvapiṣṭhayoḥ aparāvapiṣṭhānām
Locativeaparāvapiṣṭhāyām aparāvapiṣṭhayoḥ aparāvapiṣṭhāsu

Adverb -aparāvapiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria