Declension table of ?aparāvapiṣṭha

Deva

MasculineSingularDualPlural
Nominativeaparāvapiṣṭhaḥ aparāvapiṣṭhau aparāvapiṣṭhāḥ
Vocativeaparāvapiṣṭha aparāvapiṣṭhau aparāvapiṣṭhāḥ
Accusativeaparāvapiṣṭham aparāvapiṣṭhau aparāvapiṣṭhān
Instrumentalaparāvapiṣṭhena aparāvapiṣṭhābhyām aparāvapiṣṭhaiḥ aparāvapiṣṭhebhiḥ
Dativeaparāvapiṣṭhāya aparāvapiṣṭhābhyām aparāvapiṣṭhebhyaḥ
Ablativeaparāvapiṣṭhāt aparāvapiṣṭhābhyām aparāvapiṣṭhebhyaḥ
Genitiveaparāvapiṣṭhasya aparāvapiṣṭhayoḥ aparāvapiṣṭhānām
Locativeaparāvapiṣṭhe aparāvapiṣṭhayoḥ aparāvapiṣṭheṣu

Compound aparāvapiṣṭha -

Adverb -aparāvapiṣṭham -aparāvapiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria