Declension table of ?aparāvāpa

Deva

MasculineSingularDualPlural
Nominativeaparāvāpaḥ aparāvāpau aparāvāpāḥ
Vocativeaparāvāpa aparāvāpau aparāvāpāḥ
Accusativeaparāvāpam aparāvāpau aparāvāpān
Instrumentalaparāvāpeṇa aparāvāpābhyām aparāvāpaiḥ aparāvāpebhiḥ
Dativeaparāvāpāya aparāvāpābhyām aparāvāpebhyaḥ
Ablativeaparāvāpāt aparāvāpābhyām aparāvāpebhyaḥ
Genitiveaparāvāpasya aparāvāpayoḥ aparāvāpāṇām
Locativeaparāvāpe aparāvāpayoḥ aparāvāpeṣu

Compound aparāvāpa -

Adverb -aparāvāpam -aparāvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria