Declension table of ?aparāvṛttivartinī

Deva

FeminineSingularDualPlural
Nominativeaparāvṛttivartinī aparāvṛttivartinyau aparāvṛttivartinyaḥ
Vocativeaparāvṛttivartini aparāvṛttivartinyau aparāvṛttivartinyaḥ
Accusativeaparāvṛttivartinīm aparāvṛttivartinyau aparāvṛttivartinīḥ
Instrumentalaparāvṛttivartinyā aparāvṛttivartinībhyām aparāvṛttivartinībhiḥ
Dativeaparāvṛttivartinyai aparāvṛttivartinībhyām aparāvṛttivartinībhyaḥ
Ablativeaparāvṛttivartinyāḥ aparāvṛttivartinībhyām aparāvṛttivartinībhyaḥ
Genitiveaparāvṛttivartinyāḥ aparāvṛttivartinyoḥ aparāvṛttivartinīnām
Locativeaparāvṛttivartinyām aparāvṛttivartinyoḥ aparāvṛttivartinīṣu

Compound aparāvṛttivartini - aparāvṛttivartinī -

Adverb -aparāvṛttivartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria