Declension table of ?aparāvṛttabhāgadheyā

Deva

FeminineSingularDualPlural
Nominativeaparāvṛttabhāgadheyā aparāvṛttabhāgadheye aparāvṛttabhāgadheyāḥ
Vocativeaparāvṛttabhāgadheye aparāvṛttabhāgadheye aparāvṛttabhāgadheyāḥ
Accusativeaparāvṛttabhāgadheyām aparāvṛttabhāgadheye aparāvṛttabhāgadheyāḥ
Instrumentalaparāvṛttabhāgadheyayā aparāvṛttabhāgadheyābhyām aparāvṛttabhāgadheyābhiḥ
Dativeaparāvṛttabhāgadheyāyai aparāvṛttabhāgadheyābhyām aparāvṛttabhāgadheyābhyaḥ
Ablativeaparāvṛttabhāgadheyāyāḥ aparāvṛttabhāgadheyābhyām aparāvṛttabhāgadheyābhyaḥ
Genitiveaparāvṛttabhāgadheyāyāḥ aparāvṛttabhāgadheyayoḥ aparāvṛttabhāgadheyānām
Locativeaparāvṛttabhāgadheyāyām aparāvṛttabhāgadheyayoḥ aparāvṛttabhāgadheyāsu

Adverb -aparāvṛttabhāgadheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria