Declension table of ?aparāsikta

Deva

NeuterSingularDualPlural
Nominativeaparāsiktam aparāsikte aparāsiktāni
Vocativeaparāsikta aparāsikte aparāsiktāni
Accusativeaparāsiktam aparāsikte aparāsiktāni
Instrumentalaparāsiktena aparāsiktābhyām aparāsiktaiḥ
Dativeaparāsiktāya aparāsiktābhyām aparāsiktebhyaḥ
Ablativeaparāsiktāt aparāsiktābhyām aparāsiktebhyaḥ
Genitiveaparāsiktasya aparāsiktayoḥ aparāsiktānām
Locativeaparāsikte aparāsiktayoḥ aparāsikteṣu

Compound aparāsikta -

Adverb -aparāsiktam -aparāsiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria