Declension table of ?aparāsikta

Deva

MasculineSingularDualPlural
Nominativeaparāsiktaḥ aparāsiktau aparāsiktāḥ
Vocativeaparāsikta aparāsiktau aparāsiktāḥ
Accusativeaparāsiktam aparāsiktau aparāsiktān
Instrumentalaparāsiktena aparāsiktābhyām aparāsiktaiḥ aparāsiktebhiḥ
Dativeaparāsiktāya aparāsiktābhyām aparāsiktebhyaḥ
Ablativeaparāsiktāt aparāsiktābhyām aparāsiktebhyaḥ
Genitiveaparāsiktasya aparāsiktayoḥ aparāsiktānām
Locativeaparāsikte aparāsiktayoḥ aparāsikteṣu

Compound aparāsikta -

Adverb -aparāsiktam -aparāsiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria