Declension table of ?aparārdhya

Deva

NeuterSingularDualPlural
Nominativeaparārdhyam aparārdhye aparārdhyāni
Vocativeaparārdhya aparārdhye aparārdhyāni
Accusativeaparārdhyam aparārdhye aparārdhyāni
Instrumentalaparārdhyena aparārdhyābhyām aparārdhyaiḥ
Dativeaparārdhyāya aparārdhyābhyām aparārdhyebhyaḥ
Ablativeaparārdhyāt aparārdhyābhyām aparārdhyebhyaḥ
Genitiveaparārdhyasya aparārdhyayoḥ aparārdhyānām
Locativeaparārdhye aparārdhyayoḥ aparārdhyeṣu

Compound aparārdhya -

Adverb -aparārdhyam -aparārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria