Declension table of ?aparārdhya

Deva

MasculineSingularDualPlural
Nominativeaparārdhyaḥ aparārdhyau aparārdhyāḥ
Vocativeaparārdhya aparārdhyau aparārdhyāḥ
Accusativeaparārdhyam aparārdhyau aparārdhyān
Instrumentalaparārdhyena aparārdhyābhyām aparārdhyaiḥ aparārdhyebhiḥ
Dativeaparārdhyāya aparārdhyābhyām aparārdhyebhyaḥ
Ablativeaparārdhyāt aparārdhyābhyām aparārdhyebhyaḥ
Genitiveaparārdhyasya aparārdhyayoḥ aparārdhyānām
Locativeaparārdhye aparārdhyayoḥ aparārdhyeṣu

Compound aparārdhya -

Adverb -aparārdhyam -aparārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria