Declension table of ?aparāpara

Deva

NeuterSingularDualPlural
Nominativeaparāparam aparāpare aparāparāṇi
Vocativeaparāpara aparāpare aparāparāṇi
Accusativeaparāparam aparāpare aparāparāṇi
Instrumentalaparāpareṇa aparāparābhyām aparāparaiḥ
Dativeaparāparāya aparāparābhyām aparāparebhyaḥ
Ablativeaparāparāt aparāparābhyām aparāparebhyaḥ
Genitiveaparāparasya aparāparayoḥ aparāparāṇām
Locativeaparāpare aparāparayoḥ aparāpareṣu

Compound aparāpara -

Adverb -aparāparam -aparāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria