Declension table of ?aparāpāta

Deva

MasculineSingularDualPlural
Nominativeaparāpātaḥ aparāpātau aparāpātāḥ
Vocativeaparāpāta aparāpātau aparāpātāḥ
Accusativeaparāpātam aparāpātau aparāpātān
Instrumentalaparāpātena aparāpātābhyām aparāpātaiḥ aparāpātebhiḥ
Dativeaparāpātāya aparāpātābhyām aparāpātebhyaḥ
Ablativeaparāpātāt aparāpātābhyām aparāpātebhyaḥ
Genitiveaparāpātasya aparāpātayoḥ aparāpātānām
Locativeaparāpāte aparāpātayoḥ aparāpāteṣu

Compound aparāpāta -

Adverb -aparāpātam -aparāpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria