Declension table of ?aparāntikā

Deva

FeminineSingularDualPlural
Nominativeaparāntikā aparāntike aparāntikāḥ
Vocativeaparāntike aparāntike aparāntikāḥ
Accusativeaparāntikām aparāntike aparāntikāḥ
Instrumentalaparāntikayā aparāntikābhyām aparāntikābhiḥ
Dativeaparāntikāyai aparāntikābhyām aparāntikābhyaḥ
Ablativeaparāntikāyāḥ aparāntikābhyām aparāntikābhyaḥ
Genitiveaparāntikāyāḥ aparāntikayoḥ aparāntikānām
Locativeaparāntikāyām aparāntikayoḥ aparāntikāsu

Adverb -aparāntikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria