Declension table of aparāntaka

Deva

MasculineSingularDualPlural
Nominativeaparāntakaḥ aparāntakau aparāntakāḥ
Vocativeaparāntaka aparāntakau aparāntakāḥ
Accusativeaparāntakam aparāntakau aparāntakān
Instrumentalaparāntakena aparāntakābhyām aparāntakaiḥ aparāntakebhiḥ
Dativeaparāntakāya aparāntakābhyām aparāntakebhyaḥ
Ablativeaparāntakāt aparāntakābhyām aparāntakebhyaḥ
Genitiveaparāntakasya aparāntakayoḥ aparāntakānām
Locativeaparāntake aparāntakayoḥ aparāntakeṣu

Compound aparāntaka -

Adverb -aparāntakam -aparāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria