Declension table of ?aparāntajñāna

Deva

NeuterSingularDualPlural
Nominativeaparāntajñānam aparāntajñāne aparāntajñānāni
Vocativeaparāntajñāna aparāntajñāne aparāntajñānāni
Accusativeaparāntajñānam aparāntajñāne aparāntajñānāni
Instrumentalaparāntajñānena aparāntajñānābhyām aparāntajñānaiḥ
Dativeaparāntajñānāya aparāntajñānābhyām aparāntajñānebhyaḥ
Ablativeaparāntajñānāt aparāntajñānābhyām aparāntajñānebhyaḥ
Genitiveaparāntajñānasya aparāntajñānayoḥ aparāntajñānānām
Locativeaparāntajñāne aparāntajñānayoḥ aparāntajñāneṣu

Compound aparāntajñāna -

Adverb -aparāntajñānam -aparāntajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria