Declension table of ?aparāntā

Deva

FeminineSingularDualPlural
Nominativeaparāntā aparānte aparāntāḥ
Vocativeaparānte aparānte aparāntāḥ
Accusativeaparāntām aparānte aparāntāḥ
Instrumentalaparāntayā aparāntābhyām aparāntābhiḥ
Dativeaparāntāyai aparāntābhyām aparāntābhyaḥ
Ablativeaparāntāyāḥ aparāntābhyām aparāntābhyaḥ
Genitiveaparāntāyāḥ aparāntayoḥ aparāntānām
Locativeaparāntāyām aparāntayoḥ aparāntāsu

Adverb -aparāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria