Declension table of aparānta

Deva

MasculineSingularDualPlural
Nominativeaparāntaḥ aparāntau aparāntāḥ
Vocativeaparānta aparāntau aparāntāḥ
Accusativeaparāntam aparāntau aparāntān
Instrumentalaparāntena aparāntābhyām aparāntaiḥ aparāntebhiḥ
Dativeaparāntāya aparāntābhyām aparāntebhyaḥ
Ablativeaparāntāt aparāntābhyām aparāntebhyaḥ
Genitiveaparāntasya aparāntayoḥ aparāntānām
Locativeaparānte aparāntayoḥ aparānteṣu

Compound aparānta -

Adverb -aparāntam -aparāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria