Declension table of ?aparāmṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeaparāmṛṣṭam aparāmṛṣṭe aparāmṛṣṭāni
Vocativeaparāmṛṣṭa aparāmṛṣṭe aparāmṛṣṭāni
Accusativeaparāmṛṣṭam aparāmṛṣṭe aparāmṛṣṭāni
Instrumentalaparāmṛṣṭena aparāmṛṣṭābhyām aparāmṛṣṭaiḥ
Dativeaparāmṛṣṭāya aparāmṛṣṭābhyām aparāmṛṣṭebhyaḥ
Ablativeaparāmṛṣṭāt aparāmṛṣṭābhyām aparāmṛṣṭebhyaḥ
Genitiveaparāmṛṣṭasya aparāmṛṣṭayoḥ aparāmṛṣṭānām
Locativeaparāmṛṣṭe aparāmṛṣṭayoḥ aparāmṛṣṭeṣu

Compound aparāmṛṣṭa -

Adverb -aparāmṛṣṭam -aparāmṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria