Declension table of ?aparāmṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeaparāmṛṣṭaḥ aparāmṛṣṭau aparāmṛṣṭāḥ
Vocativeaparāmṛṣṭa aparāmṛṣṭau aparāmṛṣṭāḥ
Accusativeaparāmṛṣṭam aparāmṛṣṭau aparāmṛṣṭān
Instrumentalaparāmṛṣṭena aparāmṛṣṭābhyām aparāmṛṣṭaiḥ aparāmṛṣṭebhiḥ
Dativeaparāmṛṣṭāya aparāmṛṣṭābhyām aparāmṛṣṭebhyaḥ
Ablativeaparāmṛṣṭāt aparāmṛṣṭābhyām aparāmṛṣṭebhyaḥ
Genitiveaparāmṛṣṭasya aparāmṛṣṭayoḥ aparāmṛṣṭānām
Locativeaparāmṛṣṭe aparāmṛṣṭayoḥ aparāmṛṣṭeṣu

Compound aparāmṛṣṭa -

Adverb -aparāmṛṣṭam -aparāmṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria