Declension table of aparājita

Deva

MasculineSingularDualPlural
Nominativeaparājitaḥ aparājitau aparājitāḥ
Vocativeaparājita aparājitau aparājitāḥ
Accusativeaparājitam aparājitau aparājitān
Instrumentalaparājitena aparājitābhyām aparājitaiḥ aparājitebhiḥ
Dativeaparājitāya aparājitābhyām aparājitebhyaḥ
Ablativeaparājitāt aparājitābhyām aparājitebhyaḥ
Genitiveaparājitasya aparājitayoḥ aparājitānām
Locativeaparājite aparājitayoḥ aparājiteṣu

Compound aparājita -

Adverb -aparājitam -aparājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria