Declension table of ?aparājiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeaparājiṣṇu_ā aparājiṣṇu_e aparājiṣṇu_āḥ
Vocativeaparājiṣṇu_e aparājiṣṇu_e aparājiṣṇu_āḥ
Accusativeaparājiṣṇu_ām aparājiṣṇu_e aparājiṣṇu_āḥ
Instrumentalaparājiṣṇu_ayā aparājiṣṇu_ābhyām aparājiṣṇu_ābhiḥ
Dativeaparājiṣṇu_āyai aparājiṣṇu_ābhyām aparājiṣṇu_ābhyaḥ
Ablativeaparājiṣṇu_āyāḥ aparājiṣṇu_ābhyām aparājiṣṇu_ābhyaḥ
Genitiveaparājiṣṇu_āyāḥ aparājiṣṇu_ayoḥ aparājiṣṇu_ānām
Locativeaparājiṣṇu_āyām aparājiṣṇu_ayoḥ aparājiṣṇu_āsu

Adverb -aparājiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria