Declension table of ?aparājiṣṇu

Deva

NeuterSingularDualPlural
Nominativeaparājiṣṇu aparājiṣṇunī aparājiṣṇūni
Vocativeaparājiṣṇu aparājiṣṇunī aparājiṣṇūni
Accusativeaparājiṣṇu aparājiṣṇunī aparājiṣṇūni
Instrumentalaparājiṣṇunā aparājiṣṇubhyām aparājiṣṇubhiḥ
Dativeaparājiṣṇune aparājiṣṇubhyām aparājiṣṇubhyaḥ
Ablativeaparājiṣṇunaḥ aparājiṣṇubhyām aparājiṣṇubhyaḥ
Genitiveaparājiṣṇunaḥ aparājiṣṇunoḥ aparājiṣṇūnām
Locativeaparājiṣṇuni aparājiṣṇunoḥ aparājiṣṇuṣu

Compound aparājiṣṇu -

Adverb -aparājiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria