Declension table of ?aparājiṣṇu

Deva

MasculineSingularDualPlural
Nominativeaparājiṣṇuḥ aparājiṣṇū aparājiṣṇavaḥ
Vocativeaparājiṣṇo aparājiṣṇū aparājiṣṇavaḥ
Accusativeaparājiṣṇum aparājiṣṇū aparājiṣṇūn
Instrumentalaparājiṣṇunā aparājiṣṇubhyām aparājiṣṇubhiḥ
Dativeaparājiṣṇave aparājiṣṇubhyām aparājiṣṇubhyaḥ
Ablativeaparājiṣṇoḥ aparājiṣṇubhyām aparājiṣṇubhyaḥ
Genitiveaparājiṣṇoḥ aparājiṣṇvoḥ aparājiṣṇūnām
Locativeaparājiṣṇau aparājiṣṇvoḥ aparājiṣṇuṣu

Compound aparājiṣṇu -

Adverb -aparājiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria