Declension table of ?aparāhata

Deva

NeuterSingularDualPlural
Nominativeaparāhatam aparāhate aparāhatāni
Vocativeaparāhata aparāhate aparāhatāni
Accusativeaparāhatam aparāhate aparāhatāni
Instrumentalaparāhatena aparāhatābhyām aparāhataiḥ
Dativeaparāhatāya aparāhatābhyām aparāhatebhyaḥ
Ablativeaparāhatāt aparāhatābhyām aparāhatebhyaḥ
Genitiveaparāhatasya aparāhatayoḥ aparāhatānām
Locativeaparāhate aparāhatayoḥ aparāhateṣu

Compound aparāhata -

Adverb -aparāhatam -aparāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria