Declension table of ?aparāhṇetanā

Deva

FeminineSingularDualPlural
Nominativeaparāhṇetanā aparāhṇetane aparāhṇetanāḥ
Vocativeaparāhṇetane aparāhṇetane aparāhṇetanāḥ
Accusativeaparāhṇetanām aparāhṇetane aparāhṇetanāḥ
Instrumentalaparāhṇetanayā aparāhṇetanābhyām aparāhṇetanābhiḥ
Dativeaparāhṇetanāyai aparāhṇetanābhyām aparāhṇetanābhyaḥ
Ablativeaparāhṇetanāyāḥ aparāhṇetanābhyām aparāhṇetanābhyaḥ
Genitiveaparāhṇetanāyāḥ aparāhṇetanayoḥ aparāhṇetanānām
Locativeaparāhṇetanāyām aparāhṇetanayoḥ aparāhṇetanāsu

Adverb -aparāhṇetanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria