Declension table of ?aparāhṇakā

Deva

FeminineSingularDualPlural
Nominativeaparāhṇakā aparāhṇake aparāhṇakāḥ
Vocativeaparāhṇake aparāhṇake aparāhṇakāḥ
Accusativeaparāhṇakām aparāhṇake aparāhṇakāḥ
Instrumentalaparāhṇakayā aparāhṇakābhyām aparāhṇakābhiḥ
Dativeaparāhṇakāyai aparāhṇakābhyām aparāhṇakābhyaḥ
Ablativeaparāhṇakāyāḥ aparāhṇakābhyām aparāhṇakābhyaḥ
Genitiveaparāhṇakāyāḥ aparāhṇakayoḥ aparāhṇakānām
Locativeaparāhṇakāyām aparāhṇakayoḥ aparāhṇakāsu

Adverb -aparāhṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria