Declension table of ?aparāhṇaka

Deva

NeuterSingularDualPlural
Nominativeaparāhṇakam aparāhṇake aparāhṇakāni
Vocativeaparāhṇaka aparāhṇake aparāhṇakāni
Accusativeaparāhṇakam aparāhṇake aparāhṇakāni
Instrumentalaparāhṇakena aparāhṇakābhyām aparāhṇakaiḥ
Dativeaparāhṇakāya aparāhṇakābhyām aparāhṇakebhyaḥ
Ablativeaparāhṇakāt aparāhṇakābhyām aparāhṇakebhyaḥ
Genitiveaparāhṇakasya aparāhṇakayoḥ aparāhṇakānām
Locativeaparāhṇake aparāhṇakayoḥ aparāhṇakeṣu

Compound aparāhṇaka -

Adverb -aparāhṇakam -aparāhṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria