Declension table of aparāhṇa

Deva

MasculineSingularDualPlural
Nominativeaparāhṇaḥ aparāhṇau aparāhṇāḥ
Vocativeaparāhṇa aparāhṇau aparāhṇāḥ
Accusativeaparāhṇam aparāhṇau aparāhṇān
Instrumentalaparāhṇena aparāhṇābhyām aparāhṇaiḥ aparāhṇebhiḥ
Dativeaparāhṇāya aparāhṇābhyām aparāhṇebhyaḥ
Ablativeaparāhṇāt aparāhṇābhyām aparāhṇebhyaḥ
Genitiveaparāhṇasya aparāhṇayoḥ aparāhṇānām
Locativeaparāhṇe aparāhṇayoḥ aparāhṇeṣu

Compound aparāhṇa -

Adverb -aparāhṇam -aparāhṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria