Declension table of ?aparāga

Deva

MasculineSingularDualPlural
Nominativeaparāgaḥ aparāgau aparāgāḥ
Vocativeaparāga aparāgau aparāgāḥ
Accusativeaparāgam aparāgau aparāgān
Instrumentalaparāgeṇa aparāgābhyām aparāgaiḥ aparāgebhiḥ
Dativeaparāgāya aparāgābhyām aparāgebhyaḥ
Ablativeaparāgāt aparāgābhyām aparāgebhyaḥ
Genitiveaparāgasya aparāgayoḥ aparāgāṇām
Locativeaparāge aparāgayoḥ aparāgeṣu

Compound aparāga -

Adverb -aparāgam -aparāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria