Declension table of aparāṅmukha

Deva

MasculineSingularDualPlural
Nominativeaparāṅmukhaḥ aparāṅmukhau aparāṅmukhāḥ
Vocativeaparāṅmukha aparāṅmukhau aparāṅmukhāḥ
Accusativeaparāṅmukham aparāṅmukhau aparāṅmukhān
Instrumentalaparāṅmukheṇa aparāṅmukhābhyām aparāṅmukhaiḥ aparāṅmukhebhiḥ
Dativeaparāṅmukhāya aparāṅmukhābhyām aparāṅmukhebhyaḥ
Ablativeaparāṅmukhāt aparāṅmukhābhyām aparāṅmukhebhyaḥ
Genitiveaparāṅmukhasya aparāṅmukhayoḥ aparāṅmukhāṇām
Locativeaparāṅmukhe aparāṅmukhayoḥ aparāṅmukheṣu

Compound aparāṅmukha -

Adverb -aparāṅmukham -aparāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria