Declension table of ?aparādhavatā

Deva

FeminineSingularDualPlural
Nominativeaparādhavatā aparādhavate aparādhavatāḥ
Vocativeaparādhavate aparādhavate aparādhavatāḥ
Accusativeaparādhavatām aparādhavate aparādhavatāḥ
Instrumentalaparādhavatayā aparādhavatābhyām aparādhavatābhiḥ
Dativeaparādhavatāyai aparādhavatābhyām aparādhavatābhyaḥ
Ablativeaparādhavatāyāḥ aparādhavatābhyām aparādhavatābhyaḥ
Genitiveaparādhavatāyāḥ aparādhavatayoḥ aparādhavatānām
Locativeaparādhavatāyām aparādhavatayoḥ aparādhavatāsu

Adverb -aparādhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria