Declension table of ?aparādhavat

Deva

MasculineSingularDualPlural
Nominativeaparādhavān aparādhavantau aparādhavantaḥ
Vocativeaparādhavan aparādhavantau aparādhavantaḥ
Accusativeaparādhavantam aparādhavantau aparādhavataḥ
Instrumentalaparādhavatā aparādhavadbhyām aparādhavadbhiḥ
Dativeaparādhavate aparādhavadbhyām aparādhavadbhyaḥ
Ablativeaparādhavataḥ aparādhavadbhyām aparādhavadbhyaḥ
Genitiveaparādhavataḥ aparādhavatoḥ aparādhavatām
Locativeaparādhavati aparādhavatoḥ aparādhavatsu

Compound aparādhavat -

Adverb -aparādhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria