Declension table of aparādha

Deva

MasculineSingularDualPlural
Nominativeaparādhaḥ aparādhau aparādhāḥ
Vocativeaparādha aparādhau aparādhāḥ
Accusativeaparādham aparādhau aparādhān
Instrumentalaparādhena aparādhābhyām aparādhaiḥ aparādhebhiḥ
Dativeaparādhāya aparādhābhyām aparādhebhyaḥ
Ablativeaparādhāt aparādhābhyām aparādhebhyaḥ
Genitiveaparādhasya aparādhayoḥ aparādhānām
Locativeaparādhe aparādhayoḥ aparādheṣu

Compound aparādha -

Adverb -aparādham -aparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria