Declension table of ?aparāddhi

Deva

FeminineSingularDualPlural
Nominativeaparāddhiḥ aparāddhī aparāddhayaḥ
Vocativeaparāddhe aparāddhī aparāddhayaḥ
Accusativeaparāddhim aparāddhī aparāddhīḥ
Instrumentalaparāddhyā aparāddhibhyām aparāddhibhiḥ
Dativeaparāddhyai aparāddhaye aparāddhibhyām aparāddhibhyaḥ
Ablativeaparāddhyāḥ aparāddheḥ aparāddhibhyām aparāddhibhyaḥ
Genitiveaparāddhyāḥ aparāddheḥ aparāddhyoḥ aparāddhīnām
Locativeaparāddhyām aparāddhau aparāddhyoḥ aparāddhiṣu

Compound aparāddhi -

Adverb -aparāddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria