Declension table of ?aparāddheṣu

Deva

MasculineSingularDualPlural
Nominativeaparāddheṣuḥ aparāddheṣū aparāddheṣavaḥ
Vocativeaparāddheṣo aparāddheṣū aparāddheṣavaḥ
Accusativeaparāddheṣum aparāddheṣū aparāddheṣūn
Instrumentalaparāddheṣuṇā aparāddheṣubhyām aparāddheṣubhiḥ
Dativeaparāddheṣave aparāddheṣubhyām aparāddheṣubhyaḥ
Ablativeaparāddheṣoḥ aparāddheṣubhyām aparāddheṣubhyaḥ
Genitiveaparāddheṣoḥ aparāddheṣvoḥ aparāddheṣūṇām
Locativeaparāddheṣau aparāddheṣvoḥ aparāddheṣuṣu

Compound aparāddheṣu -

Adverb -aparāddheṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria