Declension table of ?aparāddhā

Deva

FeminineSingularDualPlural
Nominativeaparāddhā aparāddhe aparāddhāḥ
Vocativeaparāddhe aparāddhe aparāddhāḥ
Accusativeaparāddhām aparāddhe aparāddhāḥ
Instrumentalaparāddhayā aparāddhābhyām aparāddhābhiḥ
Dativeaparāddhāyai aparāddhābhyām aparāddhābhyaḥ
Ablativeaparāddhāyāḥ aparāddhābhyām aparāddhābhyaḥ
Genitiveaparāddhāyāḥ aparāddhayoḥ aparāddhānām
Locativeaparāddhāyām aparāddhayoḥ aparāddhāsu

Adverb -aparāddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria