Declension table of aparāddha

Deva

NeuterSingularDualPlural
Nominativeaparāddham aparāddhe aparāddhāni
Vocativeaparāddha aparāddhe aparāddhāni
Accusativeaparāddham aparāddhe aparāddhāni
Instrumentalaparāddhena aparāddhābhyām aparāddhaiḥ
Dativeaparāddhāya aparāddhābhyām aparāddhebhyaḥ
Ablativeaparāddhāt aparāddhābhyām aparāddhebhyaḥ
Genitiveaparāddhasya aparāddhayoḥ aparāddhānām
Locativeaparāddhe aparāddhayoḥ aparāddheṣu

Compound aparāddha -

Adverb -aparāddham -aparāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria