Declension table of ?aparābhūtā

Deva

FeminineSingularDualPlural
Nominativeaparābhūtā aparābhūte aparābhūtāḥ
Vocativeaparābhūte aparābhūte aparābhūtāḥ
Accusativeaparābhūtām aparābhūte aparābhūtāḥ
Instrumentalaparābhūtayā aparābhūtābhyām aparābhūtābhiḥ
Dativeaparābhūtāyai aparābhūtābhyām aparābhūtābhyaḥ
Ablativeaparābhūtāyāḥ aparābhūtābhyām aparābhūtābhyaḥ
Genitiveaparābhūtāyāḥ aparābhūtayoḥ aparābhūtānām
Locativeaparābhūtāyām aparābhūtayoḥ aparābhūtāsu

Adverb -aparābhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria