Declension table of aparābhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparābhāvaḥ | aparābhāvau | aparābhāvāḥ |
Vocative | aparābhāva | aparābhāvau | aparābhāvāḥ |
Accusative | aparābhāvam | aparābhāvau | aparābhāvān |
Instrumental | aparābhāveṇa | aparābhāvābhyām | aparābhāvaiḥ |
Dative | aparābhāvāya | aparābhāvābhyām | aparābhāvebhyaḥ |
Ablative | aparābhāvāt | aparābhāvābhyām | aparābhāvebhyaḥ |
Genitive | aparābhāvasya | aparābhāvayoḥ | aparābhāvāṇām |
Locative | aparābhāve | aparābhāvayoḥ | aparābhāveṣu |