Declension table of ?aparṇa

Deva

MasculineSingularDualPlural
Nominativeaparṇaḥ aparṇau aparṇāḥ
Vocativeaparṇa aparṇau aparṇāḥ
Accusativeaparṇam aparṇau aparṇān
Instrumentalaparṇena aparṇābhyām aparṇaiḥ aparṇebhiḥ
Dativeaparṇāya aparṇābhyām aparṇebhyaḥ
Ablativeaparṇāt aparṇābhyām aparṇebhyaḥ
Genitiveaparṇasya aparṇayoḥ aparṇānām
Locativeaparṇe aparṇayoḥ aparṇeṣu

Compound aparṇa -

Adverb -aparṇam -aparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria