Declension table of ?apapūta

Deva

NeuterSingularDualPlural
Nominativeapapūtam apapūte apapūtāni
Vocativeapapūta apapūte apapūtāni
Accusativeapapūtam apapūte apapūtāni
Instrumentalapapūtena apapūtābhyām apapūtaiḥ
Dativeapapūtāya apapūtābhyām apapūtebhyaḥ
Ablativeapapūtāt apapūtābhyām apapūtebhyaḥ
Genitiveapapūtasya apapūtayoḥ apapūtānām
Locativeapapūte apapūtayoḥ apapūteṣu

Compound apapūta -

Adverb -apapūtam -apapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria