Declension table of ?apapūta

Deva

MasculineSingularDualPlural
Nominativeapapūtaḥ apapūtau apapūtāḥ
Vocativeapapūta apapūtau apapūtāḥ
Accusativeapapūtam apapūtau apapūtān
Instrumentalapapūtena apapūtābhyām apapūtaiḥ apapūtebhiḥ
Dativeapapūtāya apapūtābhyām apapūtebhyaḥ
Ablativeapapūtāt apapūtābhyām apapūtebhyaḥ
Genitiveapapūtasya apapūtayoḥ apapūtānām
Locativeapapūte apapūtayoḥ apapūteṣu

Compound apapūta -

Adverb -apapūtam -apapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria